Original

या ह्यस्य परमा शक्तिर्जयस्य च परायणम् ।सा शक्तिर्वासुदेवेन व्यंसितास्य घटोत्कचे ॥ ६ ॥

Segmented

या हि अस्य परमा शक्तिः जयस्य च परायणम् सा शक्तिः वासुदेवेन व्यंसिता अस्य घटोत्कचे

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
परमा परम pos=a,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
जयस्य जय pos=n,g=m,c=6,n=s
pos=i
परायणम् परायण pos=n,g=n,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
व्यंसिता व्यंसय् pos=va,g=f,c=1,n=s,f=part
अस्य इदम् pos=n,g=m,c=6,n=s
घटोत्कचे घटोत्कच pos=n,g=m,c=7,n=s