Original

नूनं बुद्धिविहीनश्चाप्यसहायश्च मे सुतः ।शत्रुभिर्व्यंसितोपायः कथं नु स जयेदरीन् ॥ ५ ॥

Segmented

नूनम् बुद्धि-विहीनः च अपि असहायः च मे सुतः शत्रुभिः व्यंसय्-उपायः कथम् नु स जयेद् अरीन्

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
बुद्धि बुद्धि pos=n,comp=y
विहीनः विहा pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
असहायः असहाय pos=a,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
व्यंसय् व्यंसय् pos=va,comp=y,f=part
उपायः उपाय pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
नु नु pos=i
तद् pos=n,g=m,c=1,n=s
जयेद् जि pos=v,p=3,n=s,l=vidhilin
अरीन् अरि pos=n,g=m,c=2,n=p