Original

संजय उवाच ।इति सात्यकये प्राह तदा देवकिनन्दनः ।धनंजयहिते युक्तस्तत्प्रिये सततं रतः ॥ ४४ ॥

Segmented

संजय उवाच इति सात्यकये प्राह तदा देवकी-नन्दनः धनञ्जय-हिते युक्तः तद्-प्रिये सततम् रतः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
सात्यकये सात्यकि pos=n,g=m,c=4,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
देवकी देवकी pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
धनञ्जय धनंजय pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
तद् तद् pos=n,comp=y
प्रिये प्रिय pos=n,g=n,c=7,n=s
सततम् सततम् pos=i
रतः रम् pos=va,g=m,c=1,n=s,f=part