Original

अतश्च प्रहितो युद्धे मया कर्णाय राक्षसः ।न ह्यन्यः समरे रात्रौ शक्तः कर्णं प्रबाधितुम् ॥ ४३ ॥

Segmented

अतस् च प्रहितो युद्धे मया कर्णाय राक्षसः न हि अन्यः समरे रात्रौ शक्तः कर्णम् प्रबाधितुम्

Analysis

Word Lemma Parse
अतस् अतस् pos=i
pos=i
प्रहितो प्रहि pos=va,g=m,c=1,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
मया मद् pos=n,g=,c=3,n=s
कर्णाय कर्ण pos=n,g=m,c=4,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
रात्रौ रात्रि pos=n,g=f,c=7,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रबाधितुम् प्रबाध् pos=vi