Original

अतः प्रहर्षः सुमहान्युयुधानाद्य मेऽभवत् ।मृतं प्रत्यागतमिव दृष्ट्वा पार्थं धनंजयम् ॥ ४२ ॥

Segmented

अतः प्रहर्षः सु महान् युयुधानैः अद्य मे ऽभवत् मृतम् प्रत्यागतम् इव दृष्ट्वा पार्थम् धनंजयम्

Analysis

Word Lemma Parse
अतः अतस् pos=i
प्रहर्षः प्रहर्ष pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
युयुधानैः युयुधान pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
मे मद् pos=n,g=,c=6,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
मृतम् मृ pos=va,g=m,c=2,n=s,f=part
प्रत्यागतम् प्रत्यागम् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
दृष्ट्वा दृश् pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s