Original

त्रैलोक्यराज्याद्यत्किंचिद्भवेदन्यत्सुदुर्लभम् ।नेच्छेयं सात्वताहं तद्विना पार्थं धनंजयम् ॥ ४१ ॥

Segmented

त्रैलोक्य-राज्यात् यत् किंचिद् भवेद् अन्यत् सु दुर्लभम् न इच्छेयम् सात्वतैः अहम् तद् विना पार्थम् धनंजयम्

Analysis

Word Lemma Parse
त्रैलोक्य त्रैलोक्य pos=n,comp=y
राज्यात् राज्य pos=n,g=n,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अन्यत् अन्य pos=n,g=n,c=1,n=s
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=n,c=1,n=s
pos=i
इच्छेयम् इष् pos=v,p=1,n=s,l=vidhilin
सात्वतैः सात्वत pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
विना विना pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s