Original

घटोत्कचे व्यंसितां तु दृष्ट्वा तां शिनिपुंगव ।मृत्योरास्यान्तरान्मुक्तं पश्याम्यद्य धनंजयम् ॥ ३९ ॥

Segmented

घटोत्कचे व्यंसिताम् तु दृष्ट्वा ताम् शिनि-पुंगवैः मृत्योः आस्य-अन्तरात् मुक्तम् पश्यामि अद्य धनंजयम्

Analysis

Word Lemma Parse
घटोत्कचे घटोत्कच pos=n,g=m,c=7,n=s
व्यंसिताम् व्यंसय् pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
दृष्ट्वा दृश् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
शिनि शिनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
आस्य आस्य pos=n,comp=y
अन्तरात् अन्तर pos=n,g=n,c=5,n=s
मुक्तम् मुच् pos=va,g=m,c=2,n=s,f=part
पश्यामि दृश् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
धनंजयम् धनंजय pos=n,g=m,c=2,n=s