Original

फल्गुनस्य हि तां मृत्युमवगम्य युयुत्सतः ।न निद्रा न च मे हर्षो मनसोऽस्ति युधां वर ॥ ३८ ॥

Segmented

फल्गुनस्य हि ताम् मृत्युम् अवगम्य युयुत्सतः न निद्रा न च मे हर्षो मनसो ऽस्ति युधाम् वर

Analysis

Word Lemma Parse
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
हि हि pos=i
ताम् तद् pos=n,g=f,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
अवगम्य अवगम् pos=vi
युयुत्सतः युयुत्स् pos=va,g=m,c=6,n=s,f=part
pos=i
निद्रा निद्रा pos=n,g=f,c=1,n=s
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
हर्षो हर्ष pos=n,g=m,c=1,n=s
मनसो मनस् pos=n,g=n,c=6,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
युधाम् युध् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s