Original

अहमेव तु राधेयं मोहयामि युधां वर ।यतो नावसृजच्छक्तिं पाण्डवे श्वेतवाहने ॥ ३७ ॥

Segmented

अहम् एव तु राधेयम् मोहयामि युधाम् वर यतो न अवसृजत् शक्तिम् पाण्डवे श्वेतवाहने

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
तु तु pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
मोहयामि मोहय् pos=v,p=1,n=s,l=lat
युधाम् युध् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
यतो यतस् pos=i
pos=i
अवसृजत् अवसृज् pos=v,p=3,n=s,l=lan
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
श्वेतवाहने श्वेतवाहन pos=n,g=m,c=7,n=s