Original

तथेति च प्रतिज्ञातं कर्णेन शिनिपुंगव ।हृदि नित्यं तु कर्णस्य वधो गाण्डीवधन्वनः ॥ ३६ ॥

Segmented

तथा इति च प्रतिज्ञातम् कर्णेन शिनि-पुंगवैः हृदि नित्यम् तु कर्णस्य वधो गाण्डीवधन्वनः

Analysis

Word Lemma Parse
तथा तथा pos=i
इति इति pos=i
pos=i
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
शिनि शिनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
हृदि हृद् pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
तु तु pos=i
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
वधो वध pos=n,g=m,c=1,n=s
गाण्डीवधन्वनः गाण्डीवधन्वन् pos=n,g=m,c=6,n=s