Original

तस्मिन्विनिहते सर्वे पाण्डवाः सृञ्जयैः सह ।भविष्यन्ति गतात्मानः सुरा इव निरग्नयः ॥ ३५ ॥

Segmented

तस्मिन् विनिहते सर्वे पाण्डवाः सृञ्जयैः सह भविष्यन्ति गत-आत्मानः सुरा इव निरग्नयः

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
विनिहते विनिहन् pos=va,g=m,c=7,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सृञ्जयैः सृञ्जय pos=n,g=m,c=3,n=p
सह सह pos=i
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
गत गम् pos=va,comp=y,f=part
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
सुरा सुर pos=n,g=m,c=1,n=p
इव इव pos=i
निरग्नयः निरग्नि pos=a,g=m,c=1,n=p