Original

ऋते महारथात्पार्थात्कुन्तीपुत्राद्धनंजयात् ।स हि तेषामतियशा देवानामिव वासवः ॥ ३४ ॥

Segmented

ऋते महा-रथात् पार्थात् कुन्ती-पुत्रात् धनंजयात् स हि तेषाम् अति यशाः देवानाम् इव वासवः

Analysis

Word Lemma Parse
ऋते ऋते pos=i
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s
पार्थात् पार्थ pos=n,g=m,c=5,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रात् पुत्र pos=n,g=m,c=5,n=s
धनंजयात् धनंजय pos=n,g=m,c=5,n=s
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
अति अति pos=i
यशाः यशस् pos=n,g=m,c=1,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
वासवः वासव pos=n,g=m,c=1,n=s