Original

कर्ण कर्ण महेष्वास रणेऽमितपराक्रम ।नान्यस्य शक्तिरेषा ते मोक्तव्या जयतां वर ॥ ३३ ॥

Segmented

कर्ण कर्ण महा-इष्वास रणे अमित-पराक्रमैः न अन्यस्य शक्तिः एषा ते मोक्तव्या जयताम् वर

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
इष्वास इष्वास pos=n,g=m,c=8,n=s
रणे रण pos=n,g=m,c=7,n=s
अमित अमित pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
pos=i
अन्यस्य अन्य pos=n,g=m,c=6,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
मोक्तव्या मुच् pos=va,g=f,c=1,n=s,f=krtya
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s