Original

वासुदेव उवाच ।दुःशासनश्च कर्णश्च शकुनिश्च ससैन्धवः ।सततं मन्त्रयन्ति स्म दुर्योधनपुरोगमाः ॥ ३२ ॥

Segmented

वासुदेव उवाच दुःशासनः च कर्णः च शकुनिः च स सैन्धवः सततम् मन्त्रयन्ति स्म दुर्योधन-पुरोगमाः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
pos=i
सैन्धवः सैन्धव pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
मन्त्रयन्ति मन्त्रय् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
दुर्योधन दुर्योधन pos=n,comp=y
पुरोगमाः पुरोगम pos=a,g=m,c=1,n=p