Original

अयं च प्रत्ययः कर्णे शक्त्या चामितविक्रम ।किमर्थं सूतपुत्रेण न मुक्ता फल्गुने तु सा ॥ ३१ ॥

Segmented

अयम् च प्रत्ययः कर्णे शक्त्या च अमित-विक्रम किमर्थम् सूतपुत्रेण न मुक्ता फल्गुने तु सा

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
pos=i
प्रत्ययः प्रत्यय pos=n,g=m,c=1,n=s
कर्णे कर्ण pos=n,g=m,c=7,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
pos=i
अमित अमित pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
किमर्थम् किमर्थम् pos=i
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
pos=i
मुक्ता मुच् pos=va,g=f,c=1,n=s,f=part
फल्गुने फल्गुन pos=n,g=m,c=7,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s