Original

ततः कृष्णं महाबाहुः सात्यकिः सत्यविक्रमः ।पप्रच्छ रथशार्दूल कर्णं प्रति महारथम् ॥ ३० ॥

Segmented

ततः कृष्णम् महा-बाहुः सात्यकिः सत्य-विक्रमः पप्रच्छ रथ-शार्दूल कर्णम् प्रति महा-रथम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
सत्य सत्य pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s
पप्रच्छ प्रच्छ् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s