Original

आहूतो न निवर्तेयमिति तस्य महाव्रतम् ।स्वयमाह्वयितव्यः स सूतपुत्रेण फल्गुनः ॥ ३ ॥

Segmented

आहूतो न निवर्तेयम् इति तस्य महा-व्रतम् स्वयम् आह्वयितव्यः स सूतपुत्रेण फल्गुनः

Analysis

Word Lemma Parse
आहूतो आह्वा pos=va,g=m,c=1,n=s,f=part
pos=i
निवर्तेयम् निवृत् pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=1,n=s
स्वयम् स्वयम् pos=i
आह्वयितव्यः आह्वा pos=va,g=m,c=1,n=s,f=krtya
तद् pos=n,g=m,c=1,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
फल्गुनः फल्गुन pos=n,g=m,c=1,n=s