Original

अन्यांश्चास्मै रथोदारानुपस्थापयदच्युतः ।अमोघां तां कथं शक्तिं मोघां कुर्यामिति प्रभो ॥ २९ ॥

Segmented

अन्यान् च अस्मै रथ-उदारान् उपस्थापयद् अच्युतः अमोघाम् ताम् कथम् शक्तिम् मोघाम् कुर्याम् इति प्रभो

Analysis

Word Lemma Parse
अन्यान् अन्य pos=n,g=m,c=2,n=p
pos=i
अस्मै इदम् pos=n,g=m,c=4,n=s
रथ रथ pos=n,comp=y
उदारान् उदार pos=a,g=m,c=2,n=p
उपस्थापयद् उपस्थापय् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=n,g=m,c=1,n=s
अमोघाम् अमोघ pos=a,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
कथम् कथम् pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
मोघाम् मोघ pos=a,g=f,c=2,n=s
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
इति इति pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s