Original

अर्जुनं चापि कौन्तेयं सदा रक्षति केशवः ।न ह्येनमैच्छत्प्रमुखे सौतेः स्थापयितुं रणे ॥ २८ ॥

Segmented

अर्जुनम् च अपि कौन्तेयम् सदा रक्षति केशवः न हि एनम् ऐच्छत् प्रमुखे सौतेः स्थापयितुम् रणे

Analysis

Word Lemma Parse
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
सदा सदा pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ऐच्छत् इष् pos=v,p=3,n=s,l=lan
प्रमुखे प्रमुख pos=n,g=n,c=7,n=s
सौतेः सौति pos=n,g=m,c=6,n=s
स्थापयितुम् स्थापय् pos=vi
रणे रण pos=n,g=m,c=7,n=s