Original

सा तु बुद्धिः कृताप्येवं जाग्रति त्रिदशेश्वरे ।अप्रमेये हृषीकेशे युद्धकाले व्यमुह्यत ॥ २७ ॥

Segmented

सा तु बुद्धिः कृता अपि एवम् जाग्रति त्रिदशेश्वरे अप्रमेये हृषीकेशे युद्ध-काले व्यमुह्यत

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तु तु pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
अपि अपि pos=i
एवम् एवम् pos=i
जाग्रति जागृ pos=v,p=3,n=p,l=lat
त्रिदशेश्वरे त्रिदशेश्वर pos=n,g=m,c=7,n=s
अप्रमेये अप्रमेय pos=a,g=m,c=7,n=s
हृषीकेशे हृषीकेश pos=n,g=m,c=7,n=s
युद्ध युद्ध pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
व्यमुह्यत विमुह् pos=v,p=3,n=s,l=lan