Original

हन्याद्यदि हि दाशार्हं कर्णो यादवनन्दनम् ।कृत्स्ना वसुमती राजन्वशे ते स्यान्न संशयः ॥ २५ ॥

Segmented

हन्याद् यदि हि दाशार्हम् कर्णो यादव-नन्दनम् कृत्स्ना वसुमती राजन् वशे ते स्यात् न संशयः

Analysis

Word Lemma Parse
हन्याद् हन् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
हि हि pos=i
दाशार्हम् दाशार्ह pos=n,g=m,c=2,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
यादव यादव pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
कृत्स्ना कृत्स्न pos=a,g=f,c=1,n=s
वसुमती वसुमती pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वशे वश pos=n,g=m,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
संशयः संशय pos=n,g=m,c=1,n=s