Original

कृष्णाश्रयाः कृष्णबलाः कृष्णनाथाश्च पाण्डवाः ।कृष्णः परायणं चैषां ज्योतिषामिव चन्द्रमाः ॥ २३ ॥

Segmented

कृष्ण-आश्रयाः कृष्ण-बलाः कृष्ण-नाथाः च पाण्डवाः कृष्णः परायणम् च एषाम् ज्योतिषाम् इव चन्द्रमाः

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,comp=y
बलाः बल pos=n,g=m,c=1,n=p
कृष्ण कृष्ण pos=n,comp=y
नाथाः नाथ pos=n,g=m,c=1,n=p
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
परायणम् परायण pos=n,g=n,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
ज्योतिषाम् ज्योतिस् pos=n,g=n,c=6,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s