Original

अथ वा निहते पार्थे पाण्डुष्वन्यतमं ततः ।स्थापयेद्युधि वार्ष्णेयस्तस्मात्कृष्णो निपात्यताम् ॥ २१ ॥

Segmented

अथवा निहते पार्थे पाण्डुषु अन्यतमम् ततः स्थापयेद् युधि वार्ष्णेयः तस्मात् कृष्णो निपात्यताम्

Analysis

Word Lemma Parse
अथवा अथवा pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
पार्थे पार्थ pos=n,g=m,c=7,n=s
पाण्डुषु पाण्डु pos=n,g=m,c=7,n=p
अन्यतमम् अन्यतम pos=a,g=m,c=2,n=s
ततः ततस् pos=i
स्थापयेद् स्थापय् pos=v,p=3,n=s,l=vidhilin
युधि युध् pos=n,g=f,c=7,n=s
वार्ष्णेयः वार्ष्णेय pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
निपात्यताम् निपातय् pos=v,p=3,n=s,l=lot