Original

श्वः सर्वसैन्यानुत्सृज्य जहि कर्ण धनंजयम् ।प्रेष्यवत्पाण्डुपाञ्चालानुपभोक्ष्यामहे ततः ॥ २० ॥

Segmented

श्वः सर्व-सैन्यान् उत्सृज्य जहि कर्ण धनंजयम् प्रेष्य-वत् पाण्डु-पाञ्चालान् उपभोक्ष्यामहे ततः

Analysis

Word Lemma Parse
श्वः श्वस् pos=i
सर्व सर्व pos=n,comp=y
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
उत्सृज्य उत्सृज् pos=vi
जहि हा pos=v,p=2,n=s,l=lot
कर्ण कर्ण pos=n,g=m,c=8,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
प्रेष्य प्रेष्य pos=n,comp=y
वत् वत् pos=i
पाण्डु पाण्डु pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
उपभोक्ष्यामहे उपभुज् pos=v,p=1,n=p,l=lrt
ततः ततस् pos=i