Original

तस्मिन्हते हता हि स्युः सर्वे पाण्डवसृञ्जयाः ।एकवीरवधे कस्मान्न युद्धे जयमादधत् ॥ २ ॥

Segmented

तस्मिन् हते हता हि स्युः सर्वे पाण्डव-सृञ्जयाः एक-वीर-वधे कस्मात् न युद्धे जयम् आदधत्

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
हता हन् pos=va,g=m,c=1,n=p,f=part
हि हि pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
एक एक pos=n,comp=y
वीर वीर pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
कस्मात् कस्मात् pos=i
pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
आदधत् आधा pos=va,g=m,c=1,n=s,f=part