Original

तवापि समतिक्रान्तमेतद्गावल्गणे कथम् ।एतमर्थं महाबुद्धे यत्त्वया नावबोधितः ॥ १८ ॥

Segmented

ते अपि समतिक्रान्तम् एतद् गावल्गणे कथम् एतम् अर्थम् महा-बुद्धे यत् त्वया न अवबोधितः

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
समतिक्रान्तम् समतिक्रम् pos=va,g=n,c=1,n=s,f=part
एतद् एतद् pos=n,g=n,c=1,n=s
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
एतम् एतद् pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बुद्धे बुद्धि pos=n,g=m,c=8,n=s
यत् यत् pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
अवबोधितः अवबोधय् pos=va,g=m,c=1,n=s,f=part