Original

धृतराष्ट्र उवाच ।विरोधी च कुमन्त्री च प्राज्ञमानी ममात्मजः ।यस्यैष समतिक्रान्तो वधोपायो जयं प्रति ॥ १७ ॥

Segmented

धृतराष्ट्र उवाच विरोधी च कुमन्त्री च प्राज्ञ-मानी मे आत्मजः यस्य एष समतिक्रान्तो वध-उपायः जयम् प्रति

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
विरोधी विरोधिन् pos=a,g=m,c=1,n=s
pos=i
कुमन्त्री कुमन्त्रिन् pos=n,g=m,c=1,n=s
pos=i
प्राज्ञ प्राज्ञ pos=a,comp=y
मानी मानिन् pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
एष एतद् pos=n,g=m,c=1,n=s
समतिक्रान्तो समतिक्रम् pos=va,g=m,c=1,n=s,f=part
वध वध pos=n,comp=y
उपायः उपाय pos=n,g=m,c=1,n=s
जयम् जय pos=n,g=m,c=2,n=s
प्रति प्रति pos=i