Original

सविशेषं त्वमोघायाः कृष्णोऽरक्षत पाण्डवम् ।हन्यात्क्षिप्ता हि कौन्तेयं शक्तिर्वृक्षमिवाशनिः ॥ १६ ॥

Segmented

स विशेषम् तु अमोघायाः कृष्णो ऽरक्षत पाण्डवम् हन्यात् क्षिप्ता हि कौन्तेयम् शक्तिः वृक्षम् इव अशनिः

Analysis

Word Lemma Parse
pos=i
विशेषम् विशेष pos=n,g=m,c=2,n=s
तु तु pos=i
अमोघायाः अमोघ pos=a,g=f,c=5,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
ऽरक्षत रक्ष् pos=v,p=3,n=s,l=lan
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
क्षिप्ता क्षिप् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
वृक्षम् वृक्ष pos=n,g=m,c=2,n=s
इव इव pos=i
अशनिः अशनि pos=n,g=f,c=1,n=s