Original

तैस्तैरुपायैर्बहुभी रक्ष्यमाणः स पार्थिव ।जयत्यभिमुखः शत्रून्पार्थः कृष्णेन पालितः ॥ १५ ॥

Segmented

तैः तैः उपायैः बहुभी रक्ष्यमाणः स पार्थिव जयति अभिमुखः शत्रून् पार्थः कृष्णेन पालितः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
उपायैः उपाय pos=n,g=m,c=3,n=p
बहुभी बहु pos=a,g=m,c=3,n=p
रक्ष्यमाणः रक्ष् pos=va,g=m,c=1,n=s,f=part
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
जयति जि pos=v,p=3,n=s,l=lat
अभिमुखः अभिमुख pos=a,g=m,c=1,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
पालितः पालय् pos=va,g=m,c=1,n=s,f=part