Original

तदैव कृतकार्या हि वयं स्याम कुरूद्वह ।न रक्षेद्यदि कृष्णस्तं पार्थं कर्णान्महारथात् ॥ १३ ॥

Segmented

तदा एव कृत-कार्याः हि वयम् स्याम कुरु-उद्वह न रक्षेद् यदि कृष्णः तम् पार्थम् कर्णतः महा-रथात्

Analysis

Word Lemma Parse
तदा तदा pos=i
एव एव pos=i
कृत कृ pos=va,comp=y,f=part
कार्याः कार्य pos=n,g=m,c=1,n=p
हि हि pos=i
वयम् मद् pos=n,g=,c=1,n=p
स्याम अस् pos=v,p=1,n=p,l=vidhilin
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s
pos=i
रक्षेद् रक्ष् pos=v,p=3,n=s,l=vidhilin
यदि यदि pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
कर्णतः कर्ण pos=n,g=m,c=5,n=s
महा महत् pos=a,comp=y
रथात् रथ pos=n,g=m,c=5,n=s