Original

घटोत्कचं महावीर्यं महाबुद्धिर्जनार्दनः ।अमोघाया विघातार्थं राजन्दुर्मन्त्रिते तव ॥ १२ ॥

Segmented

घटोत्कचम् महा-वीर्यम् महा-बुद्धिः जनार्दनः अमोघाया विघात-अर्थम् राजन् दुर्मन्त्रिते तव

Analysis

Word Lemma Parse
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
अमोघाया अमोघा pos=n,g=f,c=6,n=s
विघात विघात pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मन्त्रिते दुर्मन्त्रित pos=a,g=n,c=7,n=s
तव त्वद् pos=n,g=,c=6,n=s