Original

संजय उवाच ।एतच्चिकीर्षितं ज्ञात्वा कर्णे मधुनिहा नृप ।नियोजयामास तदा द्वैरथे राक्षसेश्वरम् ॥ ११ ॥

Segmented

संजय उवाच एतत् चिकीर्षितम् ज्ञात्वा कर्णे मधुनिहा नृप नियोजयामास तदा द्वैरथे राक्षस-ईश्वरम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
कर्णे कर्ण pos=n,g=m,c=7,n=s
मधुनिहा मधुनिहन् pos=n,g=,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
नियोजयामास नियोजय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
राक्षस राक्षस pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s