Original

इति प्राज्ञः प्रज्ञयैतद्विचार्य घटोत्कचं सूतपुत्रेण युद्धे ।अयोधयद्वासुदेवो नृसिंहः प्रियं कुर्वन्पाण्डवानां हितं च ॥ १० ॥

Segmented

इति प्राज्ञः प्रज्ञया एतत् विचार्य घटोत्कचम् सूतपुत्रेण युद्धे अयोधयद् वासुदेवो नृ-सिंहः प्रियम् कुर्वन् पाण्डवानाम् हितम् च

Analysis

Word Lemma Parse
इति इति pos=i
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
प्रज्ञया प्रज्ञा pos=n,g=f,c=3,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
विचार्य विचारय् pos=vi
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
अयोधयद् योधय् pos=v,p=3,n=s,l=lan
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
नृ नृ pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हितम् हित pos=a,g=n,c=2,n=s
pos=i