Original

धृतराष्ट्र उवाच ।एकवीरवधे मोघा शक्तिः सूतात्मजे यदा ।कस्मात्सर्वान्समुत्सृज्य स तां पार्थे न मुक्तवान् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच एक-वीर-वधे मोघा शक्तिः सूत-आत्मजे यदा कस्मात् सर्वान् समुत्सृज्य स ताम् पार्थे न मुक्तवान्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
वीर वीर pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
मोघा मोघ pos=a,g=f,c=1,n=s
शक्तिः शक्ति pos=n,g=f,c=1,n=s
सूत सूत pos=n,comp=y
आत्मजे आत्मज pos=n,g=m,c=7,n=s
यदा यदा pos=i
कस्मात् कस्मात् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
समुत्सृज्य समुत्सृज् pos=vi
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
पार्थे पार्थ pos=n,g=m,c=7,n=s
pos=i
मुक्तवान् मुच् pos=va,g=m,c=1,n=s,f=part