Original

नैतत्कारणमल्पं हि भविष्यति जनार्दन ।तदद्य शंस मे पृष्टः सत्यं सत्यवतां वर ॥ ८ ॥

Segmented

न एतत् कारणम् अल्पम् हि भविष्यति जनार्दन तद् अद्य शंस मे पृष्टः सत्यम् सत्यवताम् वर

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
अल्पम् अल्प pos=a,g=n,c=1,n=s
हि हि pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अद्य अद्य pos=i
शंस शंस् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
सत्यम् सत्य pos=a,g=n,c=2,n=s
सत्यवताम् सत्यवत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s