Original

विमुखानि च सैन्यानि हतं दृष्ट्वा घटोत्कचम् ।वयं च भृशमाविग्ना हैडिम्बस्य निपातनात् ॥ ७ ॥

Segmented

विमुखानि च सैन्यानि हतम् दृष्ट्वा घटोत्कचम् वयम् च भृशम् आविग्ना हैडिम्बस्य निपातनात्

Analysis

Word Lemma Parse
विमुखानि विमुख pos=a,g=n,c=2,n=p
pos=i
सैन्यानि सैन्य pos=n,g=n,c=2,n=p
हतम् हन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
घटोत्कचम् घटोत्कच pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
भृशम् भृशम् pos=i
आविग्ना आविज् pos=va,g=m,c=1,n=p,f=part
हैडिम्बस्य हैडिम्ब pos=n,g=m,c=6,n=s
निपातनात् निपातन pos=n,g=n,c=5,n=s