Original

अतिहर्षोऽयमस्थाने तवाद्य मधुसूदन ।शोकस्थाने परे प्राप्ते हैडिम्बस्य वधेन वै ॥ ६ ॥

Segmented

अति हर्षः ऽयम् अस्थाने ते अद्य मधुसूदन शोक-स्थाने परे प्राप्ते हैडिम्बस्य वधेन वै

Analysis

Word Lemma Parse
अति अति pos=i
हर्षः हर्ष pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अस्थाने अस्थान pos=n,g=n,c=7,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
शोक शोक pos=n,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
परे पर pos=n,g=n,c=7,n=s
प्राप्ते प्राप् pos=va,g=n,c=7,n=s,f=part
हैडिम्बस्य हैडिम्ब pos=n,g=m,c=6,n=s
वधेन वध pos=n,g=m,c=3,n=s
वै वै pos=i