Original

ततो विनिर्भ्राम्य पुनः पार्थमास्फोट्य चासकृत् ।रथोपस्थगतो भीमं प्राणदत्पुनरच्युतः ॥ ४ ॥

Segmented

ततो विनिर्भ्राम्य पुनः पार्थम् आस्फोट्य च असकृत् रथोपस्थ-गतः भीमम् प्राणदत् पुनः अच्युतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
विनिर्भ्राम्य विनिर्भ्रामय् pos=vi
पुनः पुनर् pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
आस्फोट्य आस्फोटय् pos=vi
pos=i
असकृत् असकृत् pos=i
रथोपस्थ रथोपस्थ pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
भीमम् भीम pos=n,g=m,c=2,n=s
प्राणदत् प्रणद् pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
अच्युतः अच्युत pos=n,g=m,c=1,n=s