Original

अथापरे निहता राक्षसेन्द्रा हिडिम्बकिर्मीरबकप्रधानाः ।अलायुधः परसैन्यावमर्दी घटोत्कचश्चोग्रकर्मा तरस्वी ॥ ३० ॥

Segmented

अथ अपरे निहता राक्षस-इन्द्राः हिडिम्ब-किर्मीर-बक-प्रधानाः अलायुधः पर-सैन्य-अवमर्दी घटोत्कचः च उग्र-कर्मा तरस्वी

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरे अपर pos=n,g=m,c=1,n=p
निहता निहन् pos=va,g=m,c=1,n=p,f=part
राक्षस राक्षस pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
हिडिम्ब हिडिम्ब pos=n,comp=y
किर्मीर किर्मीर pos=n,comp=y
बक बक pos=n,comp=y
प्रधानाः प्रधान pos=n,g=m,c=1,n=p
अलायुधः अलायुध pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
अवमर्दी अवमर्दिन् pos=a,g=m,c=1,n=s
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
pos=i
उग्र उग्र pos=a,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s