Original

स विनद्य महानादमभीशून्संनियम्य च ।ननर्त हर्षसंवीतो वातोद्धूत इव द्रुमः ॥ ३ ॥

Segmented

स विनद्य महा-नादम् अभीशून् संनियम्य च ननर्त हर्ष-संवीतः वात-उद्धूतः इव द्रुमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विनद्य विनद् pos=vi
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
अभीशून् अभीशु pos=n,g=m,c=2,n=p
संनियम्य संनियम् pos=vi
pos=i
ननर्त नृत् pos=v,p=3,n=s,l=lit
हर्ष हर्ष pos=n,comp=y
संवीतः संव्ये pos=va,g=m,c=1,n=s,f=part
वात वात pos=n,comp=y
उद्धूतः उद्धू pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s