Original

जरासंधश्चेदिराजो महात्मा महाबलश्चैकलव्यो निषादः ।एकैकशो निहताः सर्व एव योगैस्तैस्तैस्त्वद्धितार्थं मयैव ॥ २९ ॥

Segmented

जरासन्ध चेदि-राजः महात्मा महा-बलः च एकलव्यः निषादः एकैकशो निहताः सर्व एव योगैः तैः तैः त्वद्-हित-अर्थम् मया एव

Analysis

Word Lemma Parse
जरासन्ध जरासंध pos=n,g=m,c=1,n=s
चेदि चेदि pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
pos=i
एकलव्यः एकलव्य pos=n,g=m,c=1,n=s
निषादः निषाद pos=n,g=m,c=1,n=s
एकैकशो एकैकशस् pos=i
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
योगैः योग pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
त्वद् त्वद् pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
एव एव pos=i