Original

एको हि योगोऽस्य भवेद्वधाय छिद्रे ह्येनं स्वप्रमत्तः प्रमत्तम् ।कृच्छ्रप्राप्तं रथचक्रे निमग्ने हन्याः पूर्वं त्वं तु संज्ञां विचार्य ॥ २८ ॥

Segmented

एको हि योगो ऽस्य भवेद् वधाय छिद्रे हि एनम् सु अप्रमत्तः प्रमत्तम् कृच्छ्र-प्राप्तम् रथ-चक्रे निमग्ने हन्याः पूर्वम् त्वम् तु संज्ञाम् विचार्य

Analysis

Word Lemma Parse
एको एक pos=n,g=m,c=1,n=s
हि हि pos=i
योगो योग pos=n,g=m,c=1,n=s
ऽस्य इदम् pos=n,g=m,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
वधाय वध pos=n,g=m,c=4,n=s
छिद्रे छिद्र pos=n,g=n,c=7,n=s
हि हि pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सु सु pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
प्रमत्तम् प्रमद् pos=va,g=m,c=2,n=s,f=part
कृच्छ्र कृच्छ्र pos=n,comp=y
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
रथ रथ pos=n,comp=y
चक्रे चक्र pos=n,g=n,c=7,n=s
निमग्ने निमज्ज् pos=va,g=n,c=7,n=s,f=part
हन्याः हन् pos=v,p=2,n=s,l=vidhilin
पूर्वम् पूर्वम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
संज्ञाम् संज्ञा pos=n,g=f,c=2,n=s
विचार्य विचारय् pos=vi