Original

तपान्ते तोयदो यद्वच्छरधाराः क्षरत्यसौ ।दिव्यास्त्रजलदः कर्णः पर्जन्य इव वृष्टिमान् ।सोऽद्य मानुषतां प्राप्तो विमुक्तः शक्रदत्तया ॥ २७ ॥

Segmented

तपान्ते तोयदो यद्वत् शर-धाराः क्षरति असौ दिव्य-अस्त्र-जलदः कर्णः पर्जन्य इव वृष्टिमान् सो ऽद्य मानुष-ताम् प्राप्तो विमुक्तः शक्र-दत्तया

Analysis

Word Lemma Parse
तपान्ते तपान्त pos=n,g=m,c=7,n=s
तोयदो तोयद pos=n,g=m,c=1,n=s
यद्वत् यद्वत् pos=i
शर शर pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p
क्षरति क्षर् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
दिव्य दिव्य pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
जलदः जलद pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
पर्जन्य पर्जन्य pos=n,g=m,c=1,n=s
इव इव pos=i
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
मानुष मानुष pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,comp=y
दत्तया दा pos=va,g=f,c=3,n=s,f=part