Original

मध्यंगत इवादित्यो यो न शक्यो निरीक्षितुम् ।त्वदीयैः पुरुषव्याघ्र योधमुख्यैर्महात्मभिः ।शरजालसहस्रांशुः शरदीव दिवाकरः ॥ २६ ॥

Segmented

मध्यंगत इव आदित्यः यो न शक्यो निरीक्षितुम् त्वदीयैः पुरुष-व्याघ्र योध-मुख्यैः महात्मभिः शर-जाल-सहस्र-अंशुः शरदि इव दिवाकरः

Analysis

Word Lemma Parse
मध्यंगत मध्यंगत pos=a,g=m,c=1,n=s
इव इव pos=i
आदित्यः आदित्य pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
निरीक्षितुम् निरीक्ष् pos=vi
त्वदीयैः त्वदीय pos=a,g=m,c=3,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
योध योध pos=n,comp=y
मुख्यैः मुख्य pos=a,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p
शर शर pos=n,comp=y
जाल जाल pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
अंशुः अंशु pos=n,g=m,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s