Original

युद्धशौण्डो महाबाहुर्नित्योद्यतशरासनः ।केसरीव वने मर्दन्मत्तमातङ्गयूथपान् ।विमदान्रथशार्दूलान्कुरुते रणमूर्धनि ॥ २५ ॥

Segmented

युद्ध-शौण्डः महा-बाहुः नित्य-उद्यत-शरासनः केसरी इव वने मर्दन् मत्त-मातङ्ग-यूथपान् विमदान् रथ-शार्दूलान् कुरुते रण-मूर्ध्नि

Analysis

Word Lemma Parse
युद्ध युद्ध pos=n,comp=y
शौण्डः शौण्ड pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
नित्य नित्य pos=a,comp=y
उद्यत उद्यम् pos=va,comp=y,f=part
शरासनः शरासन pos=n,g=m,c=1,n=s
केसरी केसरिन् pos=n,g=m,c=1,n=s
इव इव pos=i
वने वन pos=n,g=n,c=7,n=s
मर्दन् मृद् pos=va,g=m,c=1,n=s,f=part
मत्त मद् pos=va,comp=y,f=part
मातङ्ग मातंग pos=n,comp=y
यूथपान् यूथप pos=n,g=m,c=2,n=p
विमदान् विमद pos=a,g=m,c=2,n=p
रथ रथ pos=n,comp=y
शार्दूलान् शार्दूल pos=n,g=m,c=2,n=p
कुरुते कृ pos=v,p=3,n=s,l=lat
रण रण pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s