Original

ब्रह्मण्यः सत्यवादी च तपस्वी नियतव्रतः ।रिपुष्वपि दयावांश्च तस्मात्कर्णो वृषा स्मृतः ॥ २४ ॥

Segmented

ब्रह्मण्यः सत्य-वादी च तपस्वी नियमित-व्रतः रिपुषु अपि दयावत् च तस्मात् कर्णो वृषा स्मृतः

Analysis

Word Lemma Parse
ब्रह्मण्यः ब्रह्मण्य pos=a,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
pos=i
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
नियमित नियम् pos=va,comp=y,f=part
व्रतः व्रत pos=n,g=m,c=1,n=s
रिपुषु रिपु pos=n,g=m,c=7,n=p
अपि अपि pos=i
दयावत् दयावत् pos=a,g=m,c=1,n=s
pos=i
तस्मात् तस्मात् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
वृषा वृषन् pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part