Original

एवं गतेऽपि शक्योऽयं हन्तुं नान्येन केनचित् ।ऋते त्वा पुरुषव्याघ्र शपे सत्येन चानघ ॥ २३ ॥

Segmented

एवम् गते ऽपि शक्यो ऽयम् हन्तुम् न अन्येन केनचित् ऋते त्वा पुरुष-व्याघ्र शपे सत्येन च अनघ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
गते गम् pos=va,g=n,c=7,n=s,f=part
ऽपि अपि pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
हन्तुम् हन् pos=vi
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s
ऋते ऋते pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
शपे शप् pos=v,p=1,n=s,l=lat
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
अनघ अनघ pos=a,g=m,c=8,n=s