Original

कुण्डलाभ्यां निमायाथ दिव्येन कवचेन च ।तां प्राप्यामन्यत वृषा सततं त्वां हतं रणे ॥ २२ ॥

Segmented

कुण्डलाभ्याम् निमाय अथ दिव्येन कवचेन च ताम् प्राप्य अमन्यत वृषा सततम् त्वाम् हतम् रणे

Analysis

Word Lemma Parse
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
निमाय निमा pos=vi
अथ अथ pos=i
दिव्येन दिव्य pos=a,g=m,c=3,n=s
कवचेन कवच pos=n,g=m,c=3,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
अमन्यत मन् pos=v,p=3,n=s,l=lan
वृषा वृषन् pos=n,g=m,c=1,n=s
सततम् सततम् pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
हतम् हन् pos=va,g=m,c=2,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s