Original

आशीविष इव क्रुद्धः स्तम्भितो मन्त्रतेजसा ।तथाद्य भाति कर्णो मे शान्तज्वाल इवानलः ॥ २० ॥

Segmented

आशीविष इव क्रुद्धः स्तम्भितो मन्त्र-तेजसा तथा अद्य भाति कर्णो मे शान्त-ज्वालः इव अनलः

Analysis

Word Lemma Parse
आशीविष आशीविष pos=n,g=m,c=1,n=s
इव इव pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
स्तम्भितो स्तम्भय् pos=va,g=m,c=1,n=s,f=part
मन्त्र मन्त्र pos=n,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s
तथा तथा pos=i
अद्य अद्य pos=i
भाति भा pos=v,p=3,n=s,l=lat
कर्णो कर्ण pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
शान्त शम् pos=va,comp=y,f=part
ज्वालः ज्वाला pos=n,g=m,c=1,n=s
इव इव pos=i
अनलः अनल pos=n,g=m,c=1,n=s