Original

वासुदेवस्तु हर्षेण महताभिपरिप्लुतः ।ननाद सिंहवन्नादं व्यथयन्निव भारत ।विनद्य च महानादं पर्यष्वजत फल्गुनम् ॥ २ ॥

Segmented

वासुदेवः तु हर्षेण महता अभिपरिप्लुतः ननाद सिंह-वत् नादम् व्यथयन्न् इव भारत विनद्य च महा-नादम् पर्यष्वजत फल्गुनम्

Analysis

Word Lemma Parse
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
तु तु pos=i
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
ननाद नद् pos=v,p=3,n=s,l=lit
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
नादम् नाद pos=n,g=m,c=2,n=s
व्यथयन्न् व्यथय् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
विनद्य विनद् pos=vi
pos=i
महा महत् pos=a,comp=y
नादम् नाद pos=n,g=m,c=2,n=s
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s